• By Kashish Rai
  • Thu, 10 Aug 2023 03:23 PM (IST)
  • Source:JND

As one of Lord Mahavishnu's (the guardian in the Hindu Triad) most potent incarnations, Lord Narasimha is renowned for being furious in his battle against and purging of all evil. As a result, he shields all of his devotees from all ills of life. He is viewed as the personification of good triumphing over evil. 

The Narasimha Kavacham is the ultimate prayer to receive the merciful lord’s utmost protection against all evil forces. The word "kavacha" literally means "armour" which soldiers wear during battle to shield their bodies from lethal weapons. In a similar way, the Narasimha Kavacham stotra serves as a safeguard for the well-being of the devotees of Lord Narasimha Dev. 

Also Read: Shri Hari Stotram Lyrics In English; Know The Benefits Of Reciting This Stotra 

Narasimha Kavacham Lyrics In English

नृसिंह कवचम वक्ष्येऽ प्रह्लादनोदितं पुरा ।

सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनं ॥

“narasimha-kavacham vakshye

prahladenoditam pura

sarva-raksha-karam punyam

sarvopadrava-nashanam |”


सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकम ।

ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितं॥

“sarva-sampat-karam chaiva

svarga-moksha-pradayakam

dhyatva narasimham devesham

hema-simhasana-sthitam |”


विवृतास्यं त्रिनयनं शरदिंदुसमप्रभं ।

लक्ष्म्यालिंगितवामांगम विभूतिभिरुपाश्रितं ॥

“vivrtasyam tri-nayanam

sharad-indu-sama-prabham

lakshmyalingita-vamangam

vibhutibhir upashritam |”


चतुर्भुजं कोमलांगम स्वर्णकुण्डलशोभितं ।

ऊरोजशोभितोरस्कं रत्नकेयूरमुद्रितं ॥

“catur-bhujam komalangam

svarna-kundala-shobhitam

saroja-shobitoraskam

ratna-keyura-mudritam |”


तप्तकांचनसंकाशं पीतनिर्मलवासनं ।

इंद्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभि: ॥

“tapta-kancana-sankasham

pita-nirmala-vasasam

indradi-sura-maulishthah

sphuran manikya-diptibhih |”


विराजितपदद्वंद्वं शंखचक्रादिहेतिभि:।

गरुत्मता च विनयात स्तूयमानं मुदान्वितं ॥

“virajita-pada-dvandvam

shankha-chakradi-hetibhih

garutmata cha vinayat

stuyamanam mudanvitam |”


स्वहृतकमलसंवासम कृत्वा तु कवचम पठेत

नृसिंहो मे शिर: पातु लोकरक्षात्मसंभव:।

“sva-hrt-kamala-samvasam

krtva tu kavacham pathet

nrsimho me shirah patu

loka-rakshartha-sambhavah |”

सर्वगोऽपि स्तंभवास: फालं मे रक्षतु ध्वनन ।

नरसिंहो मे दृशौ पातु सोमसूर्याग्निलोचन: ॥

“sarvago ’pi stambha-vasah

phalam me rakshatu dhvanim

nrsimho me drshau patu

soma-suryagni-lochanah |”


शृती मे पातु नरहरिर्मुनिवर्यस्तुतिप्रिय: ।

नासां मे सिंहनासास्तु मुखं लक्ष्मिमुखप्रिय: ॥

“smrtam me patu naraharih

muni-varya-stuti-priyah

nasam me simha-nashas tu

mukham lakshmi-mukha-priyah |”


सर्वविद्याधिप: पातु नृसिंहो रसनां मम ।

वक्त्रं पात्विंदुवदन: सदा प्रह्लादवंदित:॥

“sarva-vidyadhipah patu

nrsimho rasanam mama

vaktram patv indu-vadanam

sada prahlada-vanditah”


नृसिंह: पातु मे कण्ठं स्कंधौ भूभरणांतकृत ।

दिव्यास्त्रशोभितभुजो नृसिंह: पातु मे भुजौ ॥

“narasimhah patu me kantham

skandhau bhu-bhrd ananta-krt

divyastra-shobhita-bhujah

narasimhah patu me bhujau”


करौ मे देववरदो नृसिंह: पातु सर्वत: ।

हृदयं योगिसाध्यश्च निवासं पातु मे हरि: ॥

”karau me deva-varado

narasimhah patu sarvatah

hrdayam yogi-sadhyash cha

nivasam patu me harih”


मध्यं पातु हिरण्याक्षवक्ष:कुक्षिविदारण: ।

नाभिं मे पातु नृहरि: स्वनाभिब्रह्मसंस्तुत: ॥

“madhyam patu hiranyaksha-

vakshah-kukshi-vidaranah

nabhim me patu naraharih

sva-nabhi-brahma-samstutah”


ब्रह्माण्डकोटय: कट्यां यस्यासौ पातु मे कटिं ।

गुह्यं मे पातु गुह्यानां मंत्राणां गुह्यरुपधृत ॥

“brahmanda-kotayah katyam

yasyasau patu me katim

guhyam me patu guhyanam

mantranam guhya-rupa-drk”


ऊरु मनोभव: पातु जानुनी नररूपधृत ।

जंघे पातु धराभारहर्ता योऽसौ नृकेसरी ॥

“uru manobhavah patu

januni nara-rupa-drk

janghe patu dhara-bhara-

harta yo ’sau nr-keshari”


सुरराज्यप्रद: पातु पादौ मे नृहरीश्वर: ।

सहस्रशीर्षा पुरुष: पातु मे सर्वशस्तनुं ॥

”sura-rajya-pradah patu

padau me nrharishvarah

sahasra-shirsha-purushah

patu me sarvashas tanum”


महोग्र: पूर्वत: पातु महावीराग्रजोऽग्नित:।

महाविष्णुर्दक्षिणे तु महाज्वालस्तु निर्रुतौ ॥

“manograh purvatah patu

maha-viragrajo ’gnitah

maha-vishnur dakshine tu

maha-jvalas tu nairrtah”


पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुख: ।

नृसिंह: पातु वायव्यां सौम्यां भूषणविग्रह: ॥

“pashchime patu sarvesho

dishi me sarvatomukhah

narasimhah patu vayavyam

saumyam bhushana-vigrahah”


ईशान्यां पातु भद्रो मे सर्वमंगलदायक: ।

संसारभयद: पातु मृत्यूर्मृत्युर्नृकेसरी ॥

”ishanyam patu bhadro me

sarva-mangala-dayakah

samsara-bhayatah patu

mrtyor mrtyur nr-keshari”


इदं नृसिंहकवचं प्रह्लादमुखमंडितं ।

भक्तिमान्य: पठेन्नित्यं सर्वपापै: प्रमुच्यते ॥

“idam narasimha-kavacham

prahlada-mukha-manditam

bhaktiman yah pathenaityam

sarva-papaih pramucyate”


पुत्रवान धनवान लोके दीर्घायुर्उपजायते ।

यंयं कामयते कामं तंतं प्रप्नोत्यसंशयं ॥

“putravan dhanavan loke

dirghayur upajayate

yam yam kamayate kamam

tam tam prapnoty asamshayam”


सर्वत्र जयवाप्नोति सर्वत्र विजयी भवेत ।

भुम्यंतरिक्षदिवानां ग्रहाणां विनिवारणं ॥

“sarvatra jayam apnoti

sarvatra vijayi bhavet

bhumy antariksha-divyanam

grahanam vinivaranam”


वृश्चिकोरगसंभूतविषापहरणं परं ।

ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणं ॥

“vrshchikoraga-sambhuta-

vishapaharanam param

brahma-rakshasa-yakshanam

durotsarana-karanam”


भूर्जे वा तालपत्रे वा कवचं लिखितं शुभं ।

करमूले धृतं येन सिद्ध्येयु: कर्मसिद्धय: ॥

“bhuje va tala-patre va

kavacam likhitam shubham

kara-mule dhrtam yena

sidhyeyuh karma-siddhayah”


देवासुरमनुष्येशु स्वं स्वमेव जयं लभेत ।

एकसंध्यं त्रिसंध्यं वा य: पठेन्नियतो नर: ॥

“devasura-manushyeshu

svam svam eva jayam labhet

eka-sandhyam tri-sandhyam va

yah pathen niyato narah”


सर्वमंगलमांगल्यंभुक्तिं मुक्तिं च विंदति ।

द्वात्रिंशतिसहस्राणि पाठाच्छुद्धात्मभिर्नृभि: ।

कवचस्यास्य मंत्रस्य मंत्रसिद्धि: प्रजायते।

आनेन मंत्रराजेन कृत्वा भस्माभिमंत्रणम ॥

“sarva-mangala-mangalyam

bhuktim muktim cha vindati

dva-trimshati-sahasrani

pathet shuddhatmanam nrnam”

”kavachasyasya mantrasya

mantra-siddhih prajayate

anena mantra-rajena

krtva bhasmabhir mantranam”


तिलकं बिभृयाद्यस्तु तस्य गृहभयं हरेत।

त्रिवारं जपमानस्तु दत्तं वार्यभिमंत्र्य च ॥

“tilakam bibhriyad yas tu

tasya graha-bhayam haret

tri-varam japamanas tu

dattam varyabhimantrya ca |”


प्राशयेद्यं नरं मंत्रं नृसिंहध्यानमाचरेत ।

तस्य रोगा: प्रणश्यंति ये च स्यु: कुक्षिसंभवा: ॥

“prasayed yo naro mantram

narasimha-dhyanam acharet

tasya rogah pranashyanti

ye cha syuh kukshi-sambhavah |”


किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत ।

मनसा चिंतितं यस्तु स तच्चाऽप्नोत्यसंशयं ॥

“kimatra bahunoktena

narasimha sadrsho bhavet

manasa chintitam yattu

sa tacchapnotya samshayam |”


गर्जंतं गर्जयंतं निजभुजपटलं स्फोटयंतं

हरंतं दीप्यंतं तापयंतं दिवि भुवि दितिजं क्षेपयंतं रसंतं ।

कृंदंतं रोषयंतं दिशिदिशि सततं संभरंतं हरंतं ।

विक्षंतं घूर्णयंतं करनिकरशतैर्दिव्यसिंहं नमामि ॥

॥ इति प्रह्लादप्रोक्तं नरसिंहकवचं संपूर्णंम ॥

“garjantam garjayantam nija-bhuja-patalam sphotayantam hatantam

dipyantam tapayantam divi bhuvi ditijam kshepayantam kshipantam

krandantam roshayantam dishi dishi satatam samharantam bharantam

vikshantam purnayantam kara-nikara-shatair divya-simham namami |”

“Iti shri-brahmanda-purane prahladoktam shri-narasimha-kavacam sampurnam ||”

Narasimha Kavacham Benefits 

When facing utmost difficulties and as part of regular spiritual activities, the Narasimha Kavacham is frequently recited. The mantra might be helpful in protecting against negative energies and other persisting challenges. Regular recitation of this stotra also eliminates black magic, evil eye, and harmful planetary influences.