- By Kashish Rai
- Thu, 10 Aug 2023 03:23 PM (IST)
- Source:JND
As one of Lord Mahavishnu's (the guardian in the Hindu Triad) most potent incarnations, Lord Narasimha is renowned for being furious in his battle against and purging of all evil. As a result, he shields all of his devotees from all ills of life. He is viewed as the personification of good triumphing over evil.
The Narasimha Kavacham is the ultimate prayer to receive the merciful lord’s utmost protection against all evil forces. The word "kavacha" literally means "armour" which soldiers wear during battle to shield their bodies from lethal weapons. In a similar way, the Narasimha Kavacham stotra serves as a safeguard for the well-being of the devotees of Lord Narasimha Dev.
Also Read: Shri Hari Stotram Lyrics In English; Know The Benefits Of Reciting This Stotra
Narasimha Kavacham Lyrics In English
नृसिंह कवचम वक्ष्येऽ प्रह्लादनोदितं पुरा ।
सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनं ॥
“narasimha-kavacham vakshye
prahladenoditam pura
sarva-raksha-karam punyam
sarvopadrava-nashanam |”
सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकम ।
ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितं॥
“sarva-sampat-karam chaiva
svarga-moksha-pradayakam
dhyatva narasimham devesham
hema-simhasana-sthitam |”
विवृतास्यं त्रिनयनं शरदिंदुसमप्रभं ।
लक्ष्म्यालिंगितवामांगम विभूतिभिरुपाश्रितं ॥
“vivrtasyam tri-nayanam
sharad-indu-sama-prabham
lakshmyalingita-vamangam
vibhutibhir upashritam |”
चतुर्भुजं कोमलांगम स्वर्णकुण्डलशोभितं ।
ऊरोजशोभितोरस्कं रत्नकेयूरमुद्रितं ॥
“catur-bhujam komalangam
svarna-kundala-shobhitam
saroja-shobitoraskam
ratna-keyura-mudritam |”
तप्तकांचनसंकाशं पीतनिर्मलवासनं ।
इंद्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभि: ॥
“tapta-kancana-sankasham
pita-nirmala-vasasam
indradi-sura-maulishthah
sphuran manikya-diptibhih |”
विराजितपदद्वंद्वं शंखचक्रादिहेतिभि:।
गरुत्मता च विनयात स्तूयमानं मुदान्वितं ॥
“virajita-pada-dvandvam
shankha-chakradi-hetibhih
garutmata cha vinayat
stuyamanam mudanvitam |”
स्वहृतकमलसंवासम कृत्वा तु कवचम पठेत
नृसिंहो मे शिर: पातु लोकरक्षात्मसंभव:।
“sva-hrt-kamala-samvasam
krtva tu kavacham pathet
nrsimho me shirah patu
loka-rakshartha-sambhavah |”
सर्वगोऽपि स्तंभवास: फालं मे रक्षतु ध्वनन ।
नरसिंहो मे दृशौ पातु सोमसूर्याग्निलोचन: ॥
“sarvago ’pi stambha-vasah
phalam me rakshatu dhvanim
nrsimho me drshau patu
soma-suryagni-lochanah |”
शृती मे पातु नरहरिर्मुनिवर्यस्तुतिप्रिय: ।
नासां मे सिंहनासास्तु मुखं लक्ष्मिमुखप्रिय: ॥
“smrtam me patu naraharih
muni-varya-stuti-priyah
nasam me simha-nashas tu
mukham lakshmi-mukha-priyah |”
सर्वविद्याधिप: पातु नृसिंहो रसनां मम ।
वक्त्रं पात्विंदुवदन: सदा प्रह्लादवंदित:॥
“sarva-vidyadhipah patu
nrsimho rasanam mama
vaktram patv indu-vadanam
sada prahlada-vanditah”
नृसिंह: पातु मे कण्ठं स्कंधौ भूभरणांतकृत ।
दिव्यास्त्रशोभितभुजो नृसिंह: पातु मे भुजौ ॥
“narasimhah patu me kantham
skandhau bhu-bhrd ananta-krt
divyastra-shobhita-bhujah
narasimhah patu me bhujau”
करौ मे देववरदो नृसिंह: पातु सर्वत: ।
हृदयं योगिसाध्यश्च निवासं पातु मे हरि: ॥
”karau me deva-varado
narasimhah patu sarvatah
hrdayam yogi-sadhyash cha
nivasam patu me harih”
मध्यं पातु हिरण्याक्षवक्ष:कुक्षिविदारण: ।
नाभिं मे पातु नृहरि: स्वनाभिब्रह्मसंस्तुत: ॥
“madhyam patu hiranyaksha-
vakshah-kukshi-vidaranah
nabhim me patu naraharih
sva-nabhi-brahma-samstutah”
ब्रह्माण्डकोटय: कट्यां यस्यासौ पातु मे कटिं ।
गुह्यं मे पातु गुह्यानां मंत्राणां गुह्यरुपधृत ॥
“brahmanda-kotayah katyam
yasyasau patu me katim
guhyam me patu guhyanam
mantranam guhya-rupa-drk”
ऊरु मनोभव: पातु जानुनी नररूपधृत ।
जंघे पातु धराभारहर्ता योऽसौ नृकेसरी ॥
“uru manobhavah patu
januni nara-rupa-drk
janghe patu dhara-bhara-
harta yo ’sau nr-keshari”
सुरराज्यप्रद: पातु पादौ मे नृहरीश्वर: ।
सहस्रशीर्षा पुरुष: पातु मे सर्वशस्तनुं ॥
”sura-rajya-pradah patu
padau me nrharishvarah
sahasra-shirsha-purushah
patu me sarvashas tanum”
महोग्र: पूर्वत: पातु महावीराग्रजोऽग्नित:।
महाविष्णुर्दक्षिणे तु महाज्वालस्तु निर्रुतौ ॥
“manograh purvatah patu
maha-viragrajo ’gnitah
maha-vishnur dakshine tu
maha-jvalas tu nairrtah”
पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुख: ।
नृसिंह: पातु वायव्यां सौम्यां भूषणविग्रह: ॥
“pashchime patu sarvesho
dishi me sarvatomukhah
narasimhah patu vayavyam
saumyam bhushana-vigrahah”
ईशान्यां पातु भद्रो मे सर्वमंगलदायक: ।
संसारभयद: पातु मृत्यूर्मृत्युर्नृकेसरी ॥
”ishanyam patu bhadro me
sarva-mangala-dayakah
samsara-bhayatah patu
mrtyor mrtyur nr-keshari”
इदं नृसिंहकवचं प्रह्लादमुखमंडितं ।
भक्तिमान्य: पठेन्नित्यं सर्वपापै: प्रमुच्यते ॥
“idam narasimha-kavacham
prahlada-mukha-manditam
bhaktiman yah pathenaityam
sarva-papaih pramucyate”
पुत्रवान धनवान लोके दीर्घायुर्उपजायते ।
यंयं कामयते कामं तंतं प्रप्नोत्यसंशयं ॥
“putravan dhanavan loke
dirghayur upajayate
yam yam kamayate kamam
tam tam prapnoty asamshayam”
सर्वत्र जयवाप्नोति सर्वत्र विजयी भवेत ।
भुम्यंतरिक्षदिवानां ग्रहाणां विनिवारणं ॥
“sarvatra jayam apnoti
sarvatra vijayi bhavet
bhumy antariksha-divyanam
grahanam vinivaranam”
वृश्चिकोरगसंभूतविषापहरणं परं ।
ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणं ॥
“vrshchikoraga-sambhuta-
vishapaharanam param
brahma-rakshasa-yakshanam
durotsarana-karanam”
भूर्जे वा तालपत्रे वा कवचं लिखितं शुभं ।
करमूले धृतं येन सिद्ध्येयु: कर्मसिद्धय: ॥
“bhuje va tala-patre va
kavacam likhitam shubham
kara-mule dhrtam yena
sidhyeyuh karma-siddhayah”
देवासुरमनुष्येशु स्वं स्वमेव जयं लभेत ।
एकसंध्यं त्रिसंध्यं वा य: पठेन्नियतो नर: ॥
“devasura-manushyeshu
svam svam eva jayam labhet
eka-sandhyam tri-sandhyam va
yah pathen niyato narah”
सर्वमंगलमांगल्यंभुक्तिं मुक्तिं च विंदति ।
द्वात्रिंशतिसहस्राणि पाठाच्छुद्धात्मभिर्नृभि: ।
कवचस्यास्य मंत्रस्य मंत्रसिद्धि: प्रजायते।
आनेन मंत्रराजेन कृत्वा भस्माभिमंत्रणम ॥
“sarva-mangala-mangalyam
bhuktim muktim cha vindati
dva-trimshati-sahasrani
pathet shuddhatmanam nrnam”
”kavachasyasya mantrasya
mantra-siddhih prajayate
anena mantra-rajena
krtva bhasmabhir mantranam”
तिलकं बिभृयाद्यस्तु तस्य गृहभयं हरेत।
त्रिवारं जपमानस्तु दत्तं वार्यभिमंत्र्य च ॥
“tilakam bibhriyad yas tu
tasya graha-bhayam haret
tri-varam japamanas tu
dattam varyabhimantrya ca |”
प्राशयेद्यं नरं मंत्रं नृसिंहध्यानमाचरेत ।
तस्य रोगा: प्रणश्यंति ये च स्यु: कुक्षिसंभवा: ॥
“prasayed yo naro mantram
narasimha-dhyanam acharet
tasya rogah pranashyanti
ye cha syuh kukshi-sambhavah |”
किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत ।
मनसा चिंतितं यस्तु स तच्चाऽप्नोत्यसंशयं ॥
“kimatra bahunoktena
narasimha sadrsho bhavet
manasa chintitam yattu
sa tacchapnotya samshayam |”
गर्जंतं गर्जयंतं निजभुजपटलं स्फोटयंतं
हरंतं दीप्यंतं तापयंतं दिवि भुवि दितिजं क्षेपयंतं रसंतं ।
कृंदंतं रोषयंतं दिशिदिशि सततं संभरंतं हरंतं ।
विक्षंतं घूर्णयंतं करनिकरशतैर्दिव्यसिंहं नमामि ॥
॥ इति प्रह्लादप्रोक्तं नरसिंहकवचं संपूर्णंम ॥
“garjantam garjayantam nija-bhuja-patalam sphotayantam hatantam
dipyantam tapayantam divi bhuvi ditijam kshepayantam kshipantam
krandantam roshayantam dishi dishi satatam samharantam bharantam
vikshantam purnayantam kara-nikara-shatair divya-simham namami |”
“Iti shri-brahmanda-purane prahladoktam shri-narasimha-kavacam sampurnam ||”
Narasimha Kavacham Benefits
When facing utmost difficulties and as part of regular spiritual activities, the Narasimha Kavacham is frequently recited. The mantra might be helpful in protecting against negative energies and other persisting challenges. Regular recitation of this stotra also eliminates black magic, evil eye, and harmful planetary influences.