- By Kashish Rai
- Thu, 17 Oct 2024 01:52 PM (IST)
- Source:JND
Damodarastakam Lyrics: Damodarastakam is a beautiful Sanskrit prayer that celebrates Lord Krishna's loving bond with Mother Yashoda. Written by Satguru Svami Vallabha, this eight-verse hymn recounts Krishna's enchanting pastime of being tied to a mortar by Yashoda. The prayer highlights Krishna's submission to His mother's love, showing the joy of surrender. Reciting Damodarashtakam during Kartik Maas brings spiritual growth, protection, and Krishna's blessings. This sacred prayer helps devotees connect with Krishna's divine love, guiding them on their spiritual journey. By chanting Damodarashtakam, one experiences deep devotion, intimacy, and peace, drawing closer to the Divine.
Check out the lyrics for Damodarashtakam in English and Hindi below and know the benefits of reciting this prayer during Kartik Maas.
Damodarastakam Lyrics: Namamiswaram Saccidananda Rupam Lyrics In Hindi
नमामीश्वरं सच्चिदानन्दरूपं
लसत्कुण्डलं गोकुले भ्राजमानम् ।
यशोदाभियोलूखलाद्धावमानं
परामृष्टमत्यन्ततो द्रुत्य गोप्या ॥ 1 ॥
रुदन्तं मुहुर्नेत्रयुग्मं मृजन्तं
कराम्भोजयुग्मेन सातङ्कनेत्रम् ।
मुहुः श्वासकम्पत्रिरेखाङ्ककण्ठ-
स्थितग्रैव-दामोदरं भक्तिबद्धम् ॥ 2 ॥
इतीदृक् स्वलीलाभिरानन्दकुण्डे
स्वघोषं निमज्जन्तमाख्यापयन्तम् ।
तदीयेषिताज्ञेषु भक्तैर्जितत्वं
पुनः प्रेमतस्तं शतावृत्ति वन्दे ॥ 3 ॥
वरं देव मोक्षं न मोक्षावधिं वा
न चान्यं वृणेऽहं वरेषादपीह ।
इदं ते वपुर्नाथ गोपालबालं
सदा मे मनस्याविरास्तां किमन्यैः ॥ 4 ॥
इदं ते मुखाम्भोजमत्यन्तनीलैर्-
वृतं कुन्तलैः स्निग्ध-रक्तैश्च गोप्या ।
मुहुश्चुम्बितं बिम्बरक्तधरं मे
मनस्याविरास्तां अलं लक्षलाभैः ॥ 5 ॥
नमो देव दामोदरानन्त विष्णो
प्रसीद प्रभो दुःखजालाब्धिमग्नम् ।
कृपादृष्टिवृष्ट्यातिदीनं बतानु
गृहाणेश मां अज्ञमेध्यक्षिदृश्यः ॥ 6 ॥
कुवेरात्मजौ बद्धमूर्त्यैव यद्वत्
त्वया मोचितौ भक्तिभाजौ कृतौ च ।
तथा प्रेमभक्तिं स्वकं मे प्रयच्छ
न मोक्षे ग्रहो मेऽस्ति दामोदरेह ॥ 7 ॥
नमस्तेऽस्तु दाम्ने स्फुरद्दीप्तिधाम्ने
त्वदीयोदरायाथ विश्वस्य धाम्ने ।
नमो राधिकायै त्वदीयप्रियायै
नमोऽनन्तलीलाय देवाय तुभ्यम् ॥ 8 ॥
इति श्रीमद्पद्मपुराणे श्री दामोदराष्टकम् सम्पूर्णम् ॥
Damodarastakam is recited during Kartik Maas Deep Daan. (Image Source: Jagran English)
Damodarastakam Lyrics: Namamiswaram Saccidananda Rupam Lyrics In English
namamisvaram saccidananda rupam
lasat-kuṇḍalam gokule bhrājamanam
yaśodā-bhiyolūkhalād dhāvamānam
parāmṛṣṭam atyantato drutya gopyā || 1 ||
rudantam muhur netra-yugmam mṛjantam
karāmbhoja-yugmena sātańka-netram
muhuḥ śvāsa-kampa-trirekhāńka-kaṇṭha-
sthita-graivam dāmodaram bhakti-baddham || 2 ||
itīdṛk sva-līlābhir ānanda-kuṇḍe
sva-ghoṣam nimajjantam ākhyāpayantam
tadīyeṣita-jñeṣu bhaktair jitatvam
punaḥ prematas tam śatāvṛtti vande || 3 ||
varam deva mokṣam na mokṣāvadhim vā
na canyam vṛṇe ‘ham vareṣād apīha
idam te vapur nātha gopāla-bālam
sadā me manasy āvirāstām kim anyaiḥ || 4 ||
idam te mukhāmbhojam atyanta-nīlair
vṛtam kuntalaiḥ snigdha-raktaiś ca gopyā
muhuś cumbitam bimba-raktādharam me
manasy āvirāstām alam lakṣa-lābhaiḥ || 5 ||
namo deva dāmodarānanta viṣṇo
prasīda prabho duḥkha-jālābdhi-magnam
kṛpā-dṛṣṭi-vṛṣṭyāti-dīnam batānu
gṛhāṇeṣa mām ajñam edhy akṣi-dṛśyaḥ || 6 ||
kuverātmajau baddha-mūrtyaiva yadvat
tvayā mocitau bhakti-bhājau kṛtau ca
tathā prema-bhaktim svakām me prayaccha
na mokṣe graho me ‘sti dāmodareha || 7 ||
namasthesthu dāmne sphurad-dīpti-dhāmne
tvadīyodarāyātha viśvasya dhāmne
namo rādhikāyai tvadīya-priyāyai
namo ‘nanta-līlāya devāya tubhyam || 8 ||
Ithi Srimadpadmapurane Sri damodarastakam sampurnam ||
Benefits Of Reciting Damodarastakam In Kartik Maas
The Damodar Lila of Lord Krishna took place during Kartik Month and hence, reciting Damodarashtakam during this sacred month holds immense spiritual significance. Reciting Damodarashtakam bestows numerous benefits, including spiritual purification, emotional healing, and liberation from material bondage. Devotees experience increased faith, self-surrender, and devotion to Lord Krishna. Regular recitation also grants protection from life's challenges, fosters a sense of inner peace, and cultivates compassion. Moreover, Damodarashtakam's sacred vibrations create a conducive atmosphere for spiritual growth, facilitating a deeper connection with the Divine.